SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३२२ भगवान महावीर की सूक्तियाँ ९६४ ससारमावन्न परस्स अठ्ठा, साहासरणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेय काले, न बंधवा बधवयं उति ।। ६६५ वेया महीया न भवति ताणं भुत्तादिया निति तमं तमेणं जाया य पुत्ता न हवति ताणं, को नाम ते अणुमन्नेज्ज एयं ६६६ चिच्चादुपयं च चउप्पयं च, खेत्त गिहं धण धन्नं च सव्वं कमप्पबीयो अवसो पयाई पर भवं सुन्दरं पावगं वा ६६७ जम्म दुःखं जरा दुःक्ख, रोगाणि मरणाणिय अहोदुक्खो हु संसारो जत्थ की सन्ति जन्तुणो ९९८ इमं शरीरं अणिच्चं, असुइ असुइसभव प्रसासया वा समिणं दुःख के साणभायणं
SR No.010170
Book TitleBhagavana Mahavira ki Suktiya
Original Sutra AuthorN/A
AuthorRajendramuni
PublisherTarak Guru Jain Granthalay
Publication Year1973
Total Pages355
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy