________________
ब्रह्मचर्य
११४ देव-दाणव-गधव्वा, जक्ख-रक्खस्स किन्नरा। बभयारि नमसन्ति, दुक्कर जे करति ते ।।
जहा कुम्मे सअगाई, सए देहे समाहरे । एव पावाइमेहावी, अज्झप्पेण समाहरे ।।
११६ जे गुणे से आवट्टे, जे आवट्टे से गुणे ।
११७ तवेसु वा उत्तम-वभचेर ।
११८ बभचेर उत्तमतव-नियम-णाणदसण-चरित्त-सम्मत्त-विणयमूल ।
११६ जमि य भग्गमि होइ सहसा सव्व भग्ग जमि य आराहियमि आराहिय वयमिण सव्व ।"
१२०
अणेगा गुणा अहीणा भवति एक्कमि बभचेरे ।
११४. उत्त० १६:१६ ११५. सूत्र० १।८।१६ ११६ आचा० ११५४० । ११७ सूत्र० १२३ ११८ प्रश्न० २।४ ११६ प्रश्न० २।४ १२०. प्रश्न० २।४