SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३६५ कारिकाः । वेदोक्तादणुमात्रेपि विपरीतं तु यद्भवेत् ॥ तादृशं वा स्वतन्त्रं चेदुभयं मूलतो मृषा ।। अनित्ये जननं नित्ये परिच्छिने समागमः ॥ नित्य | परिच्छिन्नतनौ प्राकटयं चेति सा त्रिधा ॥ व्यापकत्वश्रुतिस्तस्य भगवत्त्वेन युज्यते ।। आनन्दांशाभिव्यक्तौ तु तत्र ब्रह्माण्डकोटयः ॥ प्रतीयेरन्परिच्छेदो व्यापकत्वं च तस्य तत् ॥ विस्फुलिङ्गा इवाग्नेहिं जडजीवा विनिर्गताः ॥ सर्वतःपाणिपादान्तात्सर्वतोक्षिशिरोमुखात् ॥ मिरिन्द्रियात्स्वरूपेण तादृशादिति निश्वयः ॥ सर्दशन जडा: पूर्व चिदंशेनेतरे अपि ।। अन्यधर्मतिरोभावान्मूलेच्छातोस्वतन्त्रिणः ॥ सर्वोपनिषदां सिद्धो विरोधे समन्वयः ॥ कथं बोधकता तासां सा तृतीये विचार्यते || एकं वाक्यं प्रकरणं शाखाः सर्वाः सहैव वा ।। rai विद्यामनेकां वा जनयन्तीति चिन्त्यते ।। ससाधने हि पुरुषे जन्मना कर्मणा शुचौ || केवले वा यथायोगे प्रथमं तद्विचार्यते ।। विचारपूर्वकं तस्य ब्रह्मभावाप्तियोग्यता ॥ अधिकारे ततः सिद्धा विषयावधृतिस्ततः ।। अन्तरङ्गविचारेण गुणानामुपसंहृतिः ॥ बहिरङ्ग विचारेण कर्मणामिति सा द्विधा ॥ फलतः साधनेभ्यश्च प्रमेयाच्च प्रमाणतः ॥ विचारेणाबृहत् तच्चेत्कोन्यः साधयितुं क्षमः ॥ प्र. १३७ १३७ १३९ १३९ १५० १५० १५० १५४ १५४ १५५ १५५ १५५ १६७ १६७ १६७ १६७ १६७ १६७ १६७ १६७ १६७ १६७ २०१ २०१
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy