SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ १७ लिङ्गभूयस्त्वाधिकरणम् । [अ. पा. ३ सू.५: सर्वात्मभाववत इति प्रकरणात्-नान्यत्पश्यति ( छां. ७।२४।१ ) इत्यादिधर्मविशिष्टस्यात्मनः प्राणादिसर्ववतो लोकसंबन्धो युक्तिसहोपि नेति ज्ञापनाय हिशब्दः । किंच । एतदये-न पश्यो मृत्यु पश्यति (छां.७।२६।२ इति श्रुत्या मृत्युनिषेधः क्रियते तथा-आत्मन एवेद सर्वम् ५ (छांज।२६।१ ) इति श्रुत्यैवकारेणात्मातिरिक्तव्यवच्छेदः क्रियत इति मृत्युवल्लोकोपि न संबध्यत इत्याह । मृत्युवदिति । तत्र रोगादीनामपि दर्शननिषेधे सत्यपि मृत्योरेव यन्निदर्शनमतं तन भक्तानां लोकान्तरसंबस्तत्तुल्य इति ज्ञाप्यतेत एव नोत दुःखमिति दुःख सामान्यनिषेधोग्रे कृतः ॥ ३।।५१ ॥ १० परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्व नुवन्धः॥ २३॥५२॥ अब हेत्वन्तरमाहास्मिन्नेव श्लोके-सर्वमाप्नोति सर्वशः ( छां. ७ २६।२) इति परण पदेन शब्दस्य श्रुतिवाक्यस्य-आ मन एवेद सर्वम् ( छां. ७२६।१ ) इति यत्पूर्वोक्तं श्रुतिवाक्यं तद्विधतैव प्रती यत इति न लोकसंबन्धो वक्तुं शक्य इत्यर्थः । ननु-आत्मन एवेद सर्वम् १५ ( छो. १२६।१ ) इति यत्पूर्वं श्रुतिवाक्यं तनपैतदर्थलामे पुनस्तदुक्ति नोवितेत्याशङ्कायां तत्र हेतुमाह । तुशब्दः शङ्कानिरास । भूयस्त्वादेतोः । उक्तेथे हेतूनां बाहुल्ये तदाढयं भवतीत्याशयेनोक्तार्थस्यैव श्लोकेनानुबन्धः कृत इत्यर्थः। अथवा भयःपदमाधिक्यार्थकम् । तथा च स्वकृतसाधनसाधितफलापेक्षया स्वयमुद्यम्य भगवता साधितफले निरवधि२० रुत्कर्ष इति ज्ञापनाय पुनः श्लोकेन तथेत्यर्थः ॥ ३१५२ ॥ एक आत्मनः शरीर भावात् ॥ ३।३।५३ ॥ उक्तेर्थे श्रुत्यन्तरसंमतिमप्याह । एके शाखिनस्तैत्तिरीयाः शरीरे भक्तशरीरे हृदयाकाश इति यावत् । तत्रात्मनो भगवतो मावादाविर्भावात् तेन सह सर्वकामोपमागं वदन्ती श्रति पठन्ति । सत्यज्ञानमनन्तं ब्रह्म । यो वेद 13--1, A and Cred पूर्व for पूर्वोक्तं । 15..M, A ( : पूर्व प्रतिवाक्येनवैतदर्थ श्रुतियाक्यं तनवतदर्थ ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy