SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अ. २ पा. १ मू. 30] अणुभाष्यम् । १२८ १२ सर्वोपेताधिकरणम् । मर्वोपेता च तदर्शनात ॥१५॥२०॥ सर्वशक्तिभिरुपेतोपमतः । चकात्मत्यादिगुणयुक्तश्च । कुतः । तदर्शनात । तथा वेदे दृश्यते । य: सर्पजः सर्वशानेः सर्वकर्ता सर्वकामः ५ ( छां. ३।१४।२ ) इत्यादि ।। २११॥३॥ विकरणत्वान्नति चनदुक्तम् ।।२।१।३१ ॥ कर्तेन्द्रियवान लोके । ब्रह्मणो निरिन्द्रियत्वात्कथं कर्तृत्वमिति चेन्न । अस्य परिहार : पर्वमेवात अतस्तु शब्दमलत्यात ( ब्र. सू. २।१।२७ ) इत्यत्र । 'अनवगाहामाहात्म्य अतिम्व शरणं नान्या वाचो १० युक्तिरिति ॥ २॥११३१॥ न प्रयोजनववान ॥२॥११३२ ॥ न ब्रह्म जगत्कारणम् । कुतः । प्रयोजनवत्त्वात् । कार्य हि प्रयोजनवदृष्टं लोके । ब्रह्मणि पुनः पयोजनवत्त्वं संभावयितुमपि न शक्यते । आपकामश्रुतिविरोधात् । व्याधिकरणो हतुर्नसमासो १५ वा ॥ २।१।३२ ॥ लोकवन लीलाकैवल्यम् ॥ २॥१॥३३॥ तगन्दः पदई व्यावसंगति । लोकवादीला नहि लीलायां किंनित्प्रयोजनमास्त । लीलाधार प्रगाजनवात् ! ईश्वत्वादेव न लीला पर्यनयोक्तं शक्या। सा लीला कवल्य माक्षः । तस्य लीलात्वेप्यन्यस्य २. तत्कीर्तने मोक्ष इत्यर्थः । लीलय कवलेति वा ।। २।११३३ ॥ वैषम्यनैपुण्ये न मापक्षत्वानथा हि दर्शयति ॥२॥१॥३४॥ कांश्चित्सुखिनः काश्चिदग्विनच प्रलयं र कुर्वन् विषमा निघृणश्वेति चन्न ! सापेक्षत्वात् ! जीवानां कर्मानुराधेन तुग्वदुःखे प्रयच्छतीति । बादिबोधनायैतदुक्तम् । वस्तुतस्त्वात्मसृष्टवैषम्यनेपुण्यसंभावनैव नास्ति । २५ दृष्टिवद् भगवान् । बीजवत्कर्म । अतिरेव तथा दर्शयति-एष ह्येव साधु कर्म कारयति तं यप्रेभ्यो लोक नजिनीतिः । पाल नासाथ कर्म
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy