SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अ. १ पा. १ मू. ४ अणुभाष्यम् । शक्यते । स्वप्रकाशत्वविरोधाच्छतिविरोधाच्च । अहोस्विद्विरोषपरिहारेण शक्यत इति । किं तावत्प्राप्तम् । न शक्यत इति । कुतः । ज्ञापनार्थ प्रमाणानि संनिकर्षादिमार्गतः । सर्वथाविषयेवाच्येव्यवहार्ये कुतः प्रमा || १३ || ऐहिकामुष्मिकव्यवहारयोग्ये पुरुषप्रवृत्तिः । प्रवृत्त्यर्थं हि प्रमाणानि । ब्रह्म पुनः सर्वव्यवहारातीतमिति । नन्दतदपि दातावगम्यत इति चेत् । तर्हि बाधितार्थप्रतिपादकत्वान्न वेदान्ता विचारयितव्या इति प्राप्ते । उच्यते । ईनशब्दम् ॥ १|११४ ॥ न विद्यते शब्दो यत्रेत्यशब्दम् । सर्ववेदान्ताद्यप्रतिपाद्यं ब्रह्म न भवति । कुतः । ईक्षतः । सदेव साम्येदमग्र आसींदकमेवाद्वितीयम् ( छा. ६ - २ - १ ) इत्युपक्रम्य तदेक्षत | बहुस्या प्रजायेय ( हां. ६- २ - ३ ) इति । तत्तेजोसृजत | ( छां. ६-२-३ ) तथान्यत्र । आत्मा वा इदमेक एवाय आसीत् । नान्यत्किंचन मिषत् | एक्षत १५ लोकान्नु सृजै ( ए. १-१ - १ ) इति । स इमान् लोकानसृजत (ए. १ - १-२ ) इति । स ईक्षांचक्रे । स प्राणमसृजत ( प्र. ६-३ ) इत्येवमादिषु सृष्टिवाक्येषु ब्रह्मण ईक्षा प्रतीयते । किमतो म् । एवमेतत्स्यात् । सर्वव्यवहारप्रमाणातीतोपीक्षांचके लोकसृष्टिद्वारा व्यवहार्यो भविष्यामीति । अतो यथा यथा कृतवांस्तथा तथा स्वयंमवोक्तवान् । पूर्वरूपं फलरूपं च सृष्टं स्वांशपुरुषार्थत्वाय । ततश्च प्रमाणबलेनाविषयः । स्वेच्छया विषयश्चेत्युक्तम् । नन सर्वप्रमाणविषयत्वं दर्पित केवलवेदविषयत्वं कथं सिद्धान्तीक्रियते । उच्यते । चक्षुरादीनां प्रामाण्यमन्यमुखनिरीक्षकत्वेन । न १० १८ २० 1- A reads स्वप्रकाश for स्वप्रकाशत्व | 5- A and B red हिं after व्यवहारयोग्ये । 6- ग 010. सर्व before व्यवहार । 10- A and B read सर्ववेदान्ताप्रतिपाय for सर्ववेदान्ताद्यप्रतिपायं ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy