SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ अनेकातिव्यवस्थाप्रकरणम् ] [ ३८५ तदपि न सम्यग्- यतः क्षीरमपि न स्वातन्त्र्येण वत्सविवृद्धि चेतस्थाधाय प्रवर्तते, किं तर्हि क्वाचिरकेभ्यः स्वहेतुभ्यः प्रतिनियतेभ्य: समुत्पत्तिमासादयति, तचं लब्धात्मलाभं वत्सविद्धिनिमित्ततामुपयातीत्यचेतनमपि प्रवर्तत इति व्यपदिश्यते, न चैव प्रधानस्य कदाचित्का प्रवृत्तियुक्त, नित्यत्वात् , कादाचित्कसहकारिसमवथानस्याप्यनागन्तुकस्वशाक्तनिमित्तत्वादेकमुक्तौ सर्वमुक्तिप्रसङ्गात् । सासयकाल्पतस्थाऽयुक्तत्वे हेतुमाह- यत इति- 'न' इत्यस्य 'प्रवर्तते' इत्यनेनान्वयः।आसादयति प्राप्नोति क्षीरम्' इत्यनुषज्यते। तच क्षीरं च । लधामलाम स्वकारणेभ्यो लब्धोत्पत्तिकम । इति पतस्मादेव कारणा 'न च' इत्यस्य 'युका' इत्यनेनान्वयः। ५५ पूर्वमसतः क्षीरस्य चकारणतो लब्धोत्पत्तिकस्य वत्सविवृद्धयर्थ यथा कादाचित्की प्रवृत्तिथा । नित्यत्वात् प्रश्तेनित्यत्वात् तद्रूपकारणस्य सर्वदा सत्वेन कार्यसर्जनलक्षणतत्प्रवर्तनस्यापि सर्वदाभावेन कादाचित्कत्वं न स्यादिन्यर्थः। ननु न केवलायाः प्रकृतेः कार्यलर्जनलक्षणा प्रवृत्तिः, किन्तु कादचित्कसहकारिसमवहिताया ५ तस्याः प्रवृत्तिरिति तस्या नित्यत्वेऽपि सहकारिसमवधानस्य कोटाचिकत्वात् कादाचित्की प्रवृत्तिरित्यत आह- कादचित्केति- आगन्तुककारणनिमित्तं यदि प्रधानस्य सहकारिसमधानं स्थार तदा यदैव कारणस्यागन्तुफस्य भावस्तदेव सहकारिसमवधानमिति स्यात् , न चैवम् , किन्तु अनागन्तुका अन्यकारणतोऽलधामलामा नित्यति यावत् , या स्वस्थ -प्रधानस्य शक्तिररानिमित्तत्वात्-तत्कारणकत्वात् सहकारिलमव. धानस्य सदामावसम्भवेन तहिशिष्यायाः प्रकृतेरपि सर्वदाभावेन सदैव प्रवृत्तिः स्थादित्यर्थः। किश्च स्वमोक्षार्थ कमपि व्यापारमकुर्वाणस्यैव पुरुषस्य प्रकृतिव्यापारत ५५ मोक्षस्याभ्युपगमे मोक्षार्थमव्याप्रियमाणत्वस्य सर्वपुरूषसाधारण्या प्रकृतिप्रयत्नात् यथे कस्य पुंसो मुक्तिनाथाऽन्यस्यापि स्थादित्येकमुक्तौ सर्वमुक्तिः स्यादि
SR No.010148
Book TitleAnekant Vyavastha Prakaranam
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages451
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy