SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ ७५५ अथ सकलवेरलक्षणकथनं नाम एकोनाशीतितमोऽध्यायः ॥ हरिहरेश्व धाता च दिक्पाला वासवादिमाः । नवग्रहस्वरूपा ये ये चान्ये विबुधा मताः ॥ १ ॥ कारयित्वा शुभे मुहूर्ते नदति मङ्गलबायजाले देवबेरेण योजन शिरूपी प्रकल्पयेदिति आगमविदामाशयो निगदितः ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां सकलविधदेवपीठलक्षणकथनं नाम अष्टसप्ततितमोऽध्यायः ॥ ॥ एकोनाशीतितमोऽध्यायः ॥ सर्वक्षेमनिदानभूतानां अथास्मिन्त्रे कोनाशीतितमेऽध्याये हरिहरादिदेव बिम्बानां लक्षणान्युपदिशति - हरिहरेश्व धाता चेत्यादिना । सर्वेषामपि जगतां सृष्टिस्थिति संहारकारणभूता वेदान्तवेद्या ये ब्रह्मविष्णुमहेशाना देषोत्तमा विख्यातास्तेषां रूपरायादिकं बेरनिर्माणेषु वा चित्रकल्पनेषु वा योजयेदिति शास्त्रकारोपदेशः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy