________________
अथ सकलविधदेव पीठलक्षणकथनं नाम
अष्टसप्ततितमोऽध्यायः ॥
शालायां स्थानके वापि कार्यज्ञैर्मानवेदिभिः । निर्मितानाश्च देवानामधस्तात्पादपीठकम् ॥१॥ संयुक्तं वा वियुक्तं वा कल्पयच्छिल्पवित्तमः । आसीनस्य शयानस्य देवदेवस्य शाङ्गिणः ॥ २ ॥
॥ अष्टसप्ततितमोऽध्यायः ॥ अथास्मिन्नष्टसप्ततितमेऽध्याये सकलबिधदेषपीठलक्षण. मुपपादयति-शालायामित्यादिना । किं नाम देवपीठकल्पनमिति चेद्वासुदेवनारायणादिविष्णुदेव बिम्बानां पादारविन्दयुगल स्याधोभागे शोभार्थ बेररक्षणाय च कल्पनीयमासननिर्माणमिति यावत् । एवं सकलविधमहेश्वरलिङ्गबेराणामधोभागे स्थापनीयं सगोमुखं पीठमासनं च तन्नामभागिति च बोध्यम् । तथा च तत्तत्प्रमाणविद्भिः मूलबरोत्सवबेरनिर्माणकर्मणि कुशलैः शिल्पतभौमित्तिकारैर्लाहकारैश्च क्रियाशालायां वा गर्भगृहमध्यस्थापितदेववेदिकायां वा निर्मितानां सकलविधदेव बेराणामधोभागे पीठमासनं वा कल्पनीयमित्युक्तं भवति । तस्मादासी. नस्य वा शेषशयनस्य षा तिष्ठतो पा विष्णोर्मूलबेराणामुत्सबराणाश्चाधोभागे योजनीयमासनम् -
s.s. 95