SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ ७५३ युक्तया प्रकल्पच्छिल्पी यथाशोभं यथाचलम् ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे उपपीठलक्षणकथनं नाम सप्तसप्ततितमोऽध्यायः ॥ किन पूर्वोक्तसप्तविंशतितमेऽध्याये प्रतिपादितेष्वधिष्ठानकल्पनेषु यो यो निर्माणविशेषः कथितस्स चाप्यत्रोपपीठकल्पने योजनीय इति प्राचामाशयः ॥ नवीनानामाशयस्त्वधिष्ठाननिर्माणेषु कम्पवाजनादीनां तक्षणवर्धनकरणापेक्षयाऽस्योपपीठकल्पनग्य तदाधिक्यं शोभाधिक्यवति । तस्माद्यथां सतक्रमानुसारण स्थल निर्माणविभवानुसारेण चोपपीठकल्पनं शिलाखण्डैरिष्टिकाखण्डैः कृतमप्यत्रणं रन्ध्रादिदोषहीनमतिस्निग्धं वाजनादिस्थानेषु शोभावद्दक्षुद्रचित्रयुतं प्रकल्पयेदिति सप्रहेणोपपीठलक्षणमुक्तं बोध्यम् । इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिम्याख्यायां विश्वकर्मषास्तुशास्त्रव्याख्यायां उपपीठलक्षणकथनं नाम सप्तसप्ततितमोऽध्यायः ॥ •28888+
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy