SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ ७५१ पट्टादीनां वर्धनञ्च तक्षणश्च क्रमान्नयेत् । खण्डहीनमदृश्यं वा श्लक्षिणतं रन्ध्रहीनकम् । स्थापनस्थलस्य स्थलान्तरस्य च निर्माणार्थमेककिकुत्रमाणं किष्कुद्वयप्रमाणमित्यादिक्रमतः किकुमानं प्रयोजयेन् । किञ्च पूर्वोक्तरीत्या स्तम्भानां सकलविधानामप्यधोभागे स्थापनीयस्यास्योपपीठकल्पनस्य भागद्वयं भागत्रयमित्यादिक्रमेण भागप्रमाणयोजन कार्यमित्यर्थः ॥ तस्मादेवं तत्र तत्र स्थलानुगुणं द्रव्यानुगुणं कार्यानुगुणञ्च मानयोजनेऽपि कचिच्चतुरंशेन वाजन कल्पनमन्यत्र निर्माणे व्यंशेन वाजनकल्पनमन्यत्र पढशेन वाजनयोजनमित्यादिक्रम च तत्रत्यकल्पनशोभा यथा भवेत्तथा शिल्पी, तक्षको, भित्ति. कारो, लोहकारश्च स्वयुक्त्या स्वयमूह्य प्राचीनकल्पननिरीक्षणेन च गुरूपदेशतश्च प्रकल्पयदित्युपदेशः ।। ____ तस्मात्पूर्वोक्तरीत्या इदमुपपीठनिर्माणन्तु शिलाभिििष्टकाभिरुभिर्लोद पट्टखण्डैश्च कार्यप । तथा करणे पादुका. धाजनकपोतपञ्जरादिस्थलन्तु कचिट्टस्तक्षयेत् , कचिद्वर्धयेदिति तक्षककार्यभित्तिकारकार्यक्रमश्च ज्ञेयः। तस्मादेवमन कल्पनीये उपपीठकल्पने तक्षणीयवर्धनीयकम्पवाजनकपोतपञ्जरादिस्वरूपन्तु गुरूपदेशेन शास्त्रपठनेन च पूर्वकल्पननिरीक्षणेन स्वीयया युक्त्या पशिल्पिभिरेवोमु, नेतरैवशास्त्रज्ञरिति ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy