________________
७४५
मिथोबन्धनसंयुक्तं शैलमैष्टिककल्पनम् । भूमिलम्बनसंयुक्तपार्योपान्ततलक्रियम् । स्थापयेन्मतिमान्युक्त्या रक्षाप्राकारकल्पनम् ॥ १३ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे
प्राकारलक्षणकयनं नाम षट्सप्ततितमोऽध्यायः॥
भारवहनक्षम चिरकालरक्षाकरमतिघनं दृढसन्धिकञ्च निर्मापयेत इति समहेण प्राकारलक्षणबाक्यार्थो शेयः ।।
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां सकलविधप्राकारलक्षणकथनं नाम
षट्सप्ततितमोऽध्यायः ॥
B.B.94