SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ ७४५ मिथोबन्धनसंयुक्तं शैलमैष्टिककल्पनम् । भूमिलम्बनसंयुक्तपार्योपान्ततलक्रियम् । स्थापयेन्मतिमान्युक्त्या रक्षाप्राकारकल्पनम् ॥ १३ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे प्राकारलक्षणकयनं नाम षट्सप्ततितमोऽध्यायः॥ भारवहनक्षम चिरकालरक्षाकरमतिघनं दृढसन्धिकञ्च निर्मापयेत इति समहेण प्राकारलक्षणबाक्यार्थो शेयः ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां सकलविधप्राकारलक्षणकथनं नाम षट्सप्ततितमोऽध्यायः ॥ B.B.94
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy