SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ अथ गर्भगृहलक्षणकथनं नाम त्रिसप्ततितमोऽध्यायः॥ हरेर्हरस्य धातुवा तद्दवीनामनेकधा ।। आधारासनसंयुक्तं स्थानं गर्भगृहं मतम् ॥ १ स्यायुपतं दापहीन स्थापयदिति सङ्ग्रहण देवप्रामादलक्षण मुक्त ज्ञेयम ॥ इति श्रीमदनन्तकृष्णभट्टारकावरांचतायां प्रमाणबाधिन्याख्यायां विश्वकर्मवास्तुशास्रव्याख्यायां देवप्रासादलक्षणकथनं नाम द्विसप्ततितमोऽध्यायः ॥ ॥ त्रिसप्ततितमोऽध्यायः ॥ अथास्मिंत्रिसप्रतितमाध्याये पूर्वाध्यायप्रतिपादितस्य देवालयकल्पनस्यालङ्कारभूतं गर्भगृहं कुत्र वा स्थले कथं वा स्थाप्यमिति चत्तलक्षणानि निवृणोति - हरेरित्यादिना । हरिहरब्रह्मादिदेवानां तद्देवीनां वेरावाहितशक्तीनां चाधारयन्त्र. पट्टबीजाक्षरयन्त्र पट्टयुनं शुद्धिमत्स्थानं गर्भगृहनामभाग्भवतीति गर्भगृहशब्दार्थो निगदितः । तथा च बेरप्रमाणविद्भिश्शिला.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy