SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ ६९९ प्रदक्षिणतलस्थानं सेवाप्राप्तिस्थलानि च । सव्ये वा पुरतो भागे वाहनारोहमण्डपः || १२ ॥ दक्षिणे मित्रभागे वा भूधरे वा पुरःस्थले । मुखवीभ्यां माटवीथ्यां वाहनारोहणस्थलम् ॥ १३ ॥ नानाशालासमायुक्तं नानाकल्पनभूषितम् । नानागोपान सीयुक्तं नानागोपुरकल्पनम् ॥ १४ ॥ सचित्रशिखरे रम्यं दृढकल्पं प्रकल्पयेत | न मण्डलस्थानयुतं न न्यूनं नापि चाधिकम् । दोषहीनं गुणोपेतं कल्पयेच्छिल्पवित्तमः || १५ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे मार्गविश्रान्तिस्थलकल्पनलक्षणकथनं नाम द्विसप्ततितमोऽध्यायः ॥ कचित्प्राकारान्तस्स्थले किश्चैतादृशमण्टपानां स्थापने स्थलवैशाल्याद्यभावे देवालय सन्निधिविधियां वा तत्सव्यभागे वाऽपसव्यभागे वा प्रधानगोपुरकल्पनयुक्तं वा पृथक्कल्पनयुतं वाहनमण्टपं रथस्थान प्रकल्पयेदिति लक्षणत्राक्यार्थो ज्ञेयः । अपि चैवं नानास्थलेब्वनेकविधमण्टपप्रकल्पने सर्वमपि तत्कल्पनं साधिष्ठानं शिलामयं समरेखाप्रमाणयुतं समप्रमाणस्तम्भगोपान ❤
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy