SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ ६१६ शावलो गभामाद्वा भौमस्यो तलादपि । नानावरणिकस्थानाज्जलपातं प्रकल्पयेत् ॥ १२ ॥ पाते घनं शिलं वापि तन्मयं वा सुधेष्टकम् । मुख सोपानसंयुक्तं मुखपट्टादिभूपितम् ।। १३ ।। प्रान्तभागे शिला स्थाप्या साधिष्ठानाऽथ केवला । मध्यवेद कल्पनं वा प्रान्ते वा तत्प्रकल्पनम् ॥ १४ ॥ एकद्वित्र्यादिनिर्माणयोग्यं सर्वत्र कारयेत् । कल्पनङ्कल्पयेयुक्त्या वीथीमानप्रमाणकम् ॥ १५ ॥ हव्यासार्वभागं वा तदर्थं वा तदर्धकम् । कितादृशरचनादिभासुरस्य चत्वरस्य प्रान्तभागेषु वर्षधारा सलिलपतनस्थानेषु दृढशिलास्थापनं कार्यम् । अथवा वित्तादिविभव संभवे तादृशचत्त्ररभूतलं साकल्येन शिलाखण्ड मयं सचित्रं निम्नत्वोन्नतत्वादिदोषहीनं प्रकल्पयेत् । अथापि तत्र सलिलस्रावार्थं प्रणाली समीपे यथास्थलप्रमाणं किश्चिदवाङ्मुखत्वं कल्पनीयमित्युपदेशः ॥ किन चत्वरप्रान्तभागेषूपरि सौध तलात्सलिलपात स्थानमेकं, द्वयं श्रयं वा कार्यम् । क्वचिद्रामगृहादिस्वलेषु सर्वत्र समन्ततो यथा जलधारापतनं तथा शाबलकादि ( 28 ) विन्यासं कार्यमिति चक्रमः । अथवा सुधेष्टिकाचिकगादिमसुणस्थापनादिकं कार्य
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy