SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ६०७ करपट्टिका युक्तं दर्या वापि समायुतम् ।। १२॥ तैलकुण्डिकयुक्तं वा व्हिस्तं वा त्रिहस्तकम् | छटादीपं सपक्षं या विपक्षं वा वितानकम् ।। १३॥ चतुश्चतुःपञ्चपञ्च क्वचिद्व्यत्यस्तकल्पनम् | कर्णनासादिसंयुक्तं दशास्यानसमन्वितम् ॥ १४ ॥ शतपत्रस्थानयुतं सहस्रकलशन्तु वा । पत्रतोरणरूपं वा लतातोरणरूपकम् ।। १५ ।। लोहमयं मध्यदारुसहितं दीपपात्रं लम्बनीयम् । तत्र मध्यदण्डस्य अधःस्थले एकादश संख्यतैल शराब कदीपस्थापनं, तदुपरि नवशरावकदीपस्थापनं, तदुपरि समतैलशरात्रकदीपस्थापनं इत्यादिक्रमभासुरकल्पनं कल्पनीयम् ॥ · अथवा देवालयेषु स्थलेषु देवविम्वपश्चाद्भागस्थापनीयप्रभाकारस्वद्दारुभिः सुधेष्टिकादिभिर्लोहपटलैर्वा प्रभाकाररचनां द्वारभित्युभयपार्श्वकेषु विरचय्य, तस्य दण्डस्याधोभागं विना भागत्रयेऽपि तत्र तत्रायुतदीपशरात्रकं वा शताधिकदीपशरावकं वा, क्वचिद्गोपुरदुर्गनृपप्रासादद्वारादिभागेषु सहस्रदीपशरावकं वा स्थापयेत ॥ अथवा क्वचिन्मण्डपाङ्गणादिस्थानेषु, शालादिषु, लतातोरणाकारानेकदीपपात्रस्थापनमपि शस्तं भवति । किन सर्वत्र
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy