SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ६०८ नानाविम्ब समोपेतं प्रपारूपं क्वचिन्मतम् । युक्त्या प्रकल्पयेत्तत्तत्कल्पनाई मनोहरम् || १६ || इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे पोतिकालक्षणकथनं नाम एकोनषष्टितमोऽध्यायः ॥ एतादृशदीपपात्रेषु दवयोजनकरपट्टिका संयोजनादिकमपि अवश्यं कार्यम् । किचात्र दीपभाजनेषु शताधिकदशास्थानमुखभागेषु एकद्वित्र्यादिपरिमितदीपदशामुख भागेपु, कर्णनासादिमुखपत्र विन्यासं नानारूपं योजयेदित्यपि चोपदेश: ॥ किन क्वचित्क्वचिद्रामगृहद्वारभित्त्यन्तस्थानेषु विविधरूपेषु स्थलान्तरेष्वपि पञ्चपाङ्गुलनिम्नमिष्टि कादीपस्थानं च विरचय्य तन्मध्ये मृन्मयदीपशरावकं वा स्थापयेदिति च क्रमः । किञ्च गृहादिनिर्माणेषु तत्र तत्र युक्त्या स्थलानुगुणं दीपपात्रदीपशरावकादिस्थापनमेव राज्यादि समयेषु सर्वेषां जीवानां हितारोग्यादये भवतीति स्पष्टमेव ॥ एतावता प्रबन्धेन शिलामयनारीकरधृतदीपपाखकल्पने बा, दारुलोहादिमिश्रित दीपशरावकल्पनं वा शृङ्खलालम्बितमेकादशोपेतदीपकरूपनं वा क्षुद्रगृहादिष्विष्टिकारूपदीपकल्पनं वा कर्तुं तत्तत्स्थलादिप्रमाणशिल्पी स्वयमेवोह्माचार्योपदेशक्रमा
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy