________________
अथ मृगशालालचणनिरूपणं नाम सप्तत्रिंशाध्यायः ॥
बालानां बालिकानाञ्च युवतीनां विशेषतः । शुद्धान्तसुन्दरीणाञ्च चित्तहर्षाभिवृद्धये ॥ १ ॥ कल्पनं विविधं कार्य स्थलजात्यादिभेदतः । शुक्रानामपि कीराणां मयूराणामपि क्वचित् ॥ २ ॥ हरिणानाञ्च वत्सानां लाल्यलीलादिनामपि । शाला तु विविधा स्थाप्या लोहदारुसुष्टिकैः ॥ ३ ॥
॥ सप्तत्रिंशोऽध्यायः ॥
अथ भूपालधनिकादिभवनेषु स्थापनीयाया मृगशालायाः निर्माणप्रकारं वक्तुमादौ तनिर्माणप्रयोजनं व्यनक्ति - बालानाभूपप्रासादहर्म्यभवनाद्युत्तमावासस्थलेषु
मित्यादिना 1
वासभाजां राजकुमाराणां धनिककुमाराणाम, एवं बालिकानां कन्यकानामुद्यद्यौवनानां युवतीनामन्यासामन्तःपुरसुन्दरीणां च
अथवा
मृगादिशालामन्तःपुरसमीपस्थले
मनस्समुल्लासाय
समुचिते शुभवास्तुभागे प्रकल्पयेदित्यर्थः ॥
तश्च मृगादिशाला कल्पनं तत्तत्स्थलभेदेन तद्वास्तव्यप्राणिजातिभेदेन च विविधमिति पुरातनैर्मुनिभिरुदीरितम् । तथाऽपि शालाकल्पनं त्रिविधमेव प्रसिद्धम । कल्पनान्तरन्तु तत