SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४४९ चतुस्तोरणभूपाठ्यं कोणहीनं प्रकल्पयेत् ॥ १३ ॥ क्षत्रियाणां गृहे कार्य पृथक्कालीनिवेशनम् । पूर्वदिकं क्षत्रापि परिष्कृतम् । जयारोग्यसुतैश्वयकारणं परिकल्पयेत् ॥ १४ ॥ इति विश्वकर्मप्रणीत विश्वकर्मवास्तुशास्त्रे नृपदेवालय विधान पूर्वमण्टपविधानकथनं नाम पञ्चत्रिंशोऽध्यायपत्रिंशोऽध्यायश्च ॥ किञ्च तस्याश्चान्नशालायाः कल्पनन्तु चतुस्तोरणाख्यरचनाविशेषभासुरं कोणादिकल्पनदोषहीनं पूर्ववैदिकोपेनं पूर्वद्वारसहितं चानेकचित्र भासुरं प्रकल्पयेदित्युपदेशः । एवं चक्रवर्तिभूपालादीनां प्रासादेषु स्थापनीयदेवालयक्रमः कथितः ॥ किच प्रासादादिकल्पनविशेषरहितानां नातिधनानां क्षत्रियाणां गृहे तु कुत्र वा स्थळे तादृश स्त्रियदेषतानिलयः कार्य इति चेत्, तत्र तत्र यथास्थलविभवं प्राप्तवास्तुभूमौ कल्पितस्य गृहादेशान्यां वा वायव्यां दिशि तादृशकल्यादिकुलदेवतालयं पृथक् संस्थाप्य पूर्वोक्तरीत्या खद्गवेदीमात्रं तत्पुरतोऽवश्यं प्रकल्पयेत् । इदमेवानुष्ठानं राज्ञां विशेषतः जयसुतसम्पद्धर्धकमिति शास्त्र कारस्याशयः ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां नृपदेवालयविधानपूर्वमष्टपविधानकथनं नाम पञ्चत्रिंशषत्रिंशाध्यायी ॥ S. s. 57 "VA**
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy