SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४०९ एकदण्डप्रमाणं वा कारयेत्स्थलयोग्यकम् । विमानगो पुरादीनां प्रमाणं परिगृह्य च ॥ ४ ॥ तमिलम्बनं कार्य दृढीकुर्याद्यथाविधि । चिक्कणैश्च शिलाखण्डैवलुकाद्यैश्व पूरयेत् ॥ ५ ॥ किमर्थमेतादृशाधिष्ठान कल्पनाभेति चेदुच्यते — पूर्वोक्तानां मण्डपादिविविधकल्पनानामुन्नत्यर्थं स्तम्भादीनामघोभागे दृढरक्षणार्थं कल्पनदाढ्र्योत्पादनार्थं द्रष्टृणामानन्दजननार्थं च स्थापयेदिदमधिष्ठान कल्पनमिति भावः । अत एवंप्रकारेण बहुविधफलदायिनामेतादृशाधिष्ठान कल्पनानां शैली तावद्यथाप्रमाणं कलनीयेति क्रमः || " किं वाऽस्याधिष्ठानस्य प्रमाणमिति चेत्, कचित्कल्पनेषु एकहस्तौन्नत्ययुतं कचिद्विहस्तप्रमाणं कचित्तदधिकप्रमाणयुतं चाधिष्ठानं कल्पनीयमिति तदीयक्रमो ज्ञेयः । एवं तत्तत्कल्पनस्थलानुकूलं कल्पनीयस्याधिष्ठानस्य चाघोभागे भूमि लम्बनमवश्यं करणीयम् । तादृशभूमि लम्बनस्य (020) अगाधता सु कियत्प्रमाणेत्याकाङ्गायां तादृशाधिष्ठानोपरि स्थापनीयमण्टपगोपुरविमानप्रासाद बहुभौमादीनामन्नित्यादिकं प्रथमत एव निश्चित्य तादृशकल्पनभारवहनानुगुणं, तत्करूपनविस्तारायामानुगुणं नितरामगाथमवढं खात्वा चिकणेष्ठिकादिभिः कचिन्यायशालादि 8. s. 52
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy