SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४०१ दृढार्गळसमोपेतकवादद्वयभामुरम् । दृढसन्धिक्रिय कार्य द्वारं सर्वशुभप्रदम् ।। २२ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे सकलविधद्वारलक्षणकथनं नाम पञ्चविंशोऽध्यायः ॥ मेलनमर्गलस्थापनादिकश्च स्वयमूह्य शिल्पी कारयेदिति । एवं शुभकालस्थापितमेतादृशद्वारकल्पनं प्रातः प्रायशः सुमङ्गल्यो गोमयादिनाऽध:पट्टिको प्रक्षाल्य रङ्गबल्ली कुसुमगन्धादिभिरलङ्कयुः । तदेव सर्वेषां क्षेमजनकमिति क्रमः ॥ २२ ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां सकलबिधद्वारलक्षणकथनं नाम पञ्चविंशोऽध्यायः ॥ 8.8.51
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy