SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३६९ अन्तर्गृहं बहुविधं कारयेच्छिरपतन्त्रवित् ॥१२॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे अन्तर्भवनलक्षणनिरूपणं नाम ॥ एकविंशोऽध्यायः॥ अपि चैतादृशान्तर्गेहानां भित्तिमानेषु औनत्यं पटलावरणगोपानसीभागेषु समप्रमाणं, समसंख्यात्वं, निम्नोन्नतराहित्यं, दृढार्गलसहितकवाट द्वयचतुष्काद्युपेतञ्च शिल्पिवर्गो युक्त्या तत्तत्स्थलानुकूलं अन्यत्कल्पनञ्च रचयेदिति संग्रहेणान्तर्भधनलक्षणमुक्तं बोध्यम् ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायो विश्वकर्मवास्तुशास्त्रव्याख्यायां अन्तर्भधमलमणनिरूपणं नाम ॥ एकविंशोऽध्यायः॥ B. 8. 47
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy