SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३६३ युग्मस्तम्भसमोपेतं युग्मतूलादिसंयुतम् । कारयेच्छिल्पशास्त्रज्ञो धनुर्मुष्टिद्वयादिकम् ॥ ६॥ विवाहशालादिमेपु मध्यभागशालाकोणान्नभागेषु, ततः पश्चाद्भागे तृतीयावरणस्थलेष्वपि स्थलान्तरे समुचितेषु स्वेच्छया निर्दिष्टेषु वा यथाभूलाभं यथाकल्पनं यथाविभवमेनादृशान्तर्भवन कल्पन स्थाप्यमित्यर्थः । तथा कल्पनेऽपि एतादृशलक्षण सहितान्येव कल्पयदिति । तत्रापि कोऽपि नियमः आयुरारोग्यवृद्वगादिश्रेयसे शिल्मिभिः स्वीकार्य इत्युपदेशः ।। ५ ॥ तस्मात्तादृशान्तर्भवनादिनिर्माणेषु कानि तानि लक्षणानीत्याका सायां तल्लभणं सम्यग्विशदयति --- युग्मस्तम्भेत्यादिना । प्रथमत इदमत्र बोध्यम । किं तदन्तर्भवनं नाम ? क्षुद्रगृहमित्यर्थः (भाषायां .../amya) । एनादृशक्षुद्रगृहं तावत्प्रायशो भागत्रये भित्तिसंवृतमेकस्मिन्भागे मध्यप्रदेशे द्वारणैकेन युनं कार्यम् ।। कचित्स्थलविशेषे भागद्वये भित्तिं अवशिष्टभागद्वये द्वारद्वयश्च स्थापयेत् । अपरत्र स्थले भागत्रये द्वाराणि त्रीणि एकस्मिन्नेव भागे भित्तिम , कचित्पूर्वादिचतुर्दिग्भित्तिमध्ये चतु राणि च क्रमाकल्पयेदिति । किञ्चतादृशभेदकल्पने तादृशद्वारकल्पने च पुरतः स्थले स्तम्भद्वयसहितामथवा सति स्थलवैशाल्ये युग्मसंख्याकस्थलोपेतां क्षुद्रशालामथवा स्तम्भ
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy