SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३३५ मान्तरालिकं लक्षणं रचनाविशेषक्रमश्च प्रायशः प्रतिपादिताः । लक्षणान्तराणि तत्तत्स्थाने मानादीनि च म्वयमूह्य युक्त्या शिल्पिवर्यः प्रकल्पयेदिति भावः । एवं धनशालाल क्षणवाक्यार्थो ज्ञेय इति ॥२८॥ इति श्रीमदनन्तकृष्णभट्टारकावरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां भाण्डागारलक्षणनिरूपणं नाम अष्टादशोऽध्यायः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy