SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २२५ एकाननं वा द्विमुखं चतुराननमेव वा ॥ ५ ॥ मेषे वा वह्निभागे वा मन्त्रिहम्यं प्रकल्पयेत् । आकाशे वाऽथ पवने सेनानाथस्य मन्दिरम् ॥६॥ प्रासादभित्तिमभितो बहिर्वा तच्च कल्पयेत् । पुरोहितादिनिलयैस्महितं वा विशेषतः ॥ ७॥ द्वितीयावरणे वाऽपि तृतीयावरणेऽपि वा । भूधरे रुद्रके भागे न्यायशाला विधीयते ॥ ८॥ ईशाने देवतागारं सावित्रे कोशमन्दिरम् । मूलवाक्येन प्रतीयत इति मतान्तरं तत्र नोच्यते । अत एतादृशवैशाल्यायाम महितां भूपमन्दिरवास्तुभूमिं पूर्वोक्तरीत्या अगाधपारखावृताञ्च कृत्वा तादृशपरिखासेतुमार्गसमीप एकाननं वा मुखद्वयमथवा मुखद्वारचतुकं वा स्थापयित्वा कल्पनादिकल्पविद्रूपमन्दिरनिर्माणव्यग्रो भवितव्य इति सूचितम् ॥ ५ ॥ किञ्च पूर्वोक्तरीत्या तादृशवपुल्यादिसहितभूपभवनवास्तुभूमौ मेषभागे वह्निभागे वा सचिवहर्म्यम , आकाशभागेऽथवा पवनभागे सेनापतिहर्म्यञ्च नृपप्रासादभित्तेरन्तास्थले वा बहिःस्थले या द्वितीयादिप्राकारान्तरे वा समुचितस्थले पुरोहितयामरक्षकराजकीयाप्तवन्धुसुहृदादिनिलयसहितं स्थापयेत् ॥ किश्च भूधरभागे पा रुद्रकभागे वा न्यायशालाम, s.s.29
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy