SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २०८ शालाभित्त्यङ्गणोपेतं तत्र तत्र च वार्थले । दुर्भेद्यमरिसेनाभिर्यन्त्रगर्भितकुड्यकम् ॥ ४६ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे दुर्गलक्षणकथनं नाम दशमस्सर्गः (अध्यायः) ॥ किश्चात्र युद्धदुर्गनगरे मतिमाञ्छिल्पी प्राकारभित्त्यादिस्थलेषु उपकुड्यादिकं तत्र तत्र वैरिनिरसनार्थ नानाविधयन्त्रस्थापनमन्यच्च बहुविधरक्षाकरं स्थानविशेषश्च स्वीयकौशल युक्त्यादि. भिरूह्य यथाक्रममरिभिरभेद्यश्च कारयेदिति मरूपतो दुर्गलक्षणादीनि प्रतिपादितानि ॥ ४६॥ इति श्रीमदनन्तकृष्णभट्टार कविरचितायां प्रमाणवोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां द्वादशविधदुर्गविधानकथनं नाम दशमोऽध्यायः॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy