________________
१६९
दुर्गान्तदुर्ग वीध्येका स्थापितव्या सदेवता ।। १५९ ।।
मित्रादयश्चतुर्भागाः सर्वतोभद्रवन्मताः । तन्मध्ये भूमिपालस्य हर्म्यं कुर्याद्विचक्षणः ॥ १६० ॥
दन्तकादिद्वारमार्गा मध्यगास्संप्रकीर्तिताः ।
कल्पनीया । एका दुर्गवीथी एकपक्षा वास्तुस्वरूप अस्यामेव दुर्गभित्तित्रीभ्यां मारीचल्ली काली कराल्याद्युपदेवीना
तादृशपरिखाया अन्तर्भागे परिखाभित्तिसमीपे वर्तुलाकारैव निर्मापणीया ।
मालयादीन्कारयेत इति भावः ॥
किश्वास्यां नगरवास्तुभूमी मित्रवही राजयन्ताख्यान् भागांश्चतुरः सर्वतोभद्रव चतुरश्रान् समस्थान कृत्वा धनिकानां श्रीकराणा किणा मन्येषाञ्च मन्त्रि सेनानायकप्रमुखानां भवनानि हयाणि च स्थापयेत् । एतद्भागचतुष्कम्य नगरस्य च यन्मध्यस्थानं तत्र भूपालस्य सप्राकारादि महन्मन्दिरं निर्मापणीयम् । पूर्वोक्तदि कोण स्थितद्वार चतुकाख्या मार्गाः एतन्नगरमध्यभूतमित्रादिचतुर्भागस्थ प्रतोलीभाजः कार्याः । तादृशदन्तकिन्नरादिकोणभागस्थ व क्षुद्रवध्यादीनां कल्पनमंत्राभिमतम् । मित्रादिषु चतुर्षु भागेषु उभयपक्ष सदनोपेताः प्रतोलिका एवं स्थाप्याः इति च भावः ॥
अथात्र नगरे करूपनस्थापनक्रमो यथा- प्राचीदिग्भागस्थयो. 8. 8. 22