SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १६६ तिर्यग्गामिन्यपि गुहा तस्यां कल्प्यो नृपालयः ।। अथवा चायुधागारं कोशागारमथापि वा । योधानां निलयं वापि कल्पयेच्छिल्पकोविदः ॥ समीकृते स्थले तत्र प्राक्प्रत्यग्भागयोदश । दक्षिणोत्तरयोविंशद्वीथीनाङ्कल्पनं मतम् ।। १५३ ।। किन महापर्वतस्था तादृशगुहा च कचिदू भागगामिनी भवेत् । कचिदधोभागगामिनी, कचित्तु मध्यगामिनी, स्थलान्तरे तिर्यग्गामिनी वा सृष्टिक्रमतो दृश्या । तादृशीषु सर्वास्वपि गुहासु या बासाईविशालस्थलोपेता लभ्या, तस्यामेव गुहायां समीकृतायां भूमिपालस्य मुख्यं हर्म्य मन्त्रिसेनेशादीनामावासस्थानानि च वातातपप्रसारयोग्यानि यथास्थलविभवं प्रकल्पयेत् ॥ अथवा तत्र गुहाभूमौ तादृशनृपाचालयनिर्माणयोग्यस्थल सौकर्याद्यभावे तदा तादृशगुहायां आयुधगृहं वा धनगृह वा सेनानां निलयं वा स्थापयित्वा गुहामुखान्तभूभागेषु तादृशनृपभवनादिसमेतं महच नगरं निर्मापयेदित्येवं तत्तत्स्थलसौकर्याधीनो बिकल्पो बोध्यः ॥ यदि पर्वतगुहान्तर्वा गुहामुख एव वा कल्पनाई विशेषभूलाभस्तदा यथाशक्ति समीकृतायां स्थस्यां प्राक्प्रत्यग्भागयोदेश
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy