SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १०२ आकाश मे गन्धर्वा दन्तको रोगशोषकौ । किन्नरो भास्करश्चैव भूधरो मनिसोमको ।। १५ ।। वारिक मित्र वह्निरीशो जयन्तकः । मण्डलाकार मिया इसे देवाः प्रकीर्तिताः ।। १६ ।। देवो, वह्निदेव, मित्रदेवो दौवारिक देवीदेव इत्येवं विंशतिसंख्याका इसे देवाः पूर्ववन । उत्तरपूर्वी दिशमारभ्य प्रादक्षिण्यक्रमेण दीर्घवास्तुभूभागाधिपाः कथिता इत्यर्थः ॥ १४ ॥ अथ तृतीयं वर्तुळवास्तुभूभागं देववनामकथनेन व्यनक्तिआकाश इति । आकाशदेवो, मेदेवो, गन्धर्वदेवो, दन्तदेवो, रोगदेवइशोपदेवः, किन्नरदेवो, भास्करदेवी, भूधरदेवो, मीनदेवसोमदेव, दौवारिकदेवो, मित्रदेवो, वह्निदेवः, ईशानदेवो, जयन्तदेव इत्येवं पोडशसंख्याका अमी देवाश्च पूर्ववन ईशानादिचतुष्कोणाधिपाः प्रादक्षिण्यक्रमात्स्थिता इति ॥ एवं प्रसिद्धवास्तुवयस्थास्तत्तद्भागाः देववर्ग नामकथनेनाविष्कृताः । अन्येषां मर्दलाकारादिवास्तुभूभागानां मण्डकादिग्रामभूभागानां च क्रमस्तत्रतत्र दिनियमनेन स्थपत्याद्युपदेशेन च बोध्यः । पद्माद्युत्तमस्थिरवास्तुपु एतेषु प्रायशः शिल्पलक्षणानि पूर्वोक्ताकाशादिदेव नामनिर्देशनोक्तानीत्ययं क्रमो ज्ञेयः ॥ अथ पूर्वोक्तचतुरश्रादि वास्तुभूभागानां सदेवानां मण्डलं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy