SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ९७ नानाजातिसमाकीर्ण नानाशालासमन्वितम् । सहस्रद्वादशाधिक्यजनता चात्र कीर्तिता ॥ ७३ ॥ इत्थं निगम मुख्यानां पुराणां मानमीरितम् । नोक्तन्तत्तु सर्वत्र युक्त्या ज्ञेयं विशारदैः ॥ ७४ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे खेटादिलक्षणनिरूपणं नाम अष्टमोऽध्यायः ॥ ङ्ग्रहेण प्रतिपादितम् । यत्र यत्र यन्नोक्तं तत्र तत्र तल्लक्षणं सर्वमपि शिल्पिरैः स्वयमेवोह्य करणीयमिति ॥ ७४ ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां खेटादिलक्षणकथनं नाम अष्टमोऽध्यायः ॥ 8. s. 13
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy