SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ५० विपणिश्चाप्यथैशान्यां बहुवस्तुसमावृता । विप्रैरधिकसंख्याकैस्स युक्तः प्रस्तरो मतः ॥ १५ ॥ अथ तृतीयस्य बाहुलिकग्रामस्य लक्षणम् ॥ प्राक्प्रतीच्योः पञ्च वीथ्यो वर्तन्ते विपुला यदि । तथैव याम्यां कौबेरीमाश्रिताः पूर्वदिङ्मुखाः ।। लघुवप्रेण संयुक्त विपण्यादिभिरावृतः । मध्ये शिवस्थलोपेतो दक्षिणस्थजलाशयः ॥ १७ ॥ नानाजातिभिराकीर्णो ग्रामपालालयान्वितः । नान्यत्रेति सूच्यते । वापीतटाकादिकन्तु वारुण्यां दिश्येव । विपणिस्त्वैशान्यामेव कार्येति । किञ्चेतरजनगृहापेक्षया विप्रजातिगृहाधिक्यमेवाति प्रस्तरमामलक्षणार्थ: ।। १५ ।। अथ तृतीयस्य बाहुलिकग्रामस्य लक्षणमाह प्रागिति । यत्र ग्रामे प्राचीदिगारव्याः विपुलाः पञ्च वीथ्यः प्रतीचीं दिशं भजन्ति, सोऽयं ग्रामो बाहुलिक इति निगद्यते ॥ -- किश्र्वास्य ग्रामस्य प्रतीच्या मंत्र मुख्यद्वारं कल्पनीयम् । ग्रामस्यास्य मध्यभाग एवं शिवमन्दिर निर्माणमपि शस्तम् । प्रामोऽयं लघुवप्रेण संवृतो भवति । बहुवस्तुसमृद्धविपणिमन्याञ्च सौकर्यकारिणी शालां यथेष्टस्थले स्थापयेदिति भावः । नैयत्येनात्र जलाधारभूमिस्तटाकादिः दक्षिणस्यामेव
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy