SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ मेषस्थे वा मृगस्थे वा रवौ तु चतुरङ्गुला । शकुच्छाया भवेद्वथक्ता दिशां निर्णयकारिणी ।। मकरस्थे रवौ शङ्काश्छायाष्टाङ्गुलका भवेत् । मिथुनस्थे रवौ शङ्कोश्छाया तु व्यङ्गुला मता ।। कुळीरस्थे रवौ शङ्कोश्छाया वेदाङ्गुला मता । सिझस्थे तु रवी शङ्कोश्छाया वेदाङ्गुला मता ।। तुलास्थिते रवी शङ्कोश्छाया तु द्वयगुला मता । वृश्चिकस्थे रवी शङ्कोश्छाया स्याच्चतुरङ्गुला ॥ १७ ॥ चापस्थिते रवी शङ्कोश्छाया स्याच षडङ्गुला । मीनस्थिते रवी शङ्कोश्छाया स्याच्चतुरङ्गुला ॥ इति द्वादशमासस्थे रवी छाया स्फुटा भवेत् । उत्तरायणमासेषु छाया दक्षिणगा भवेत् ॥ १० ॥ परन्तु मण्डलमध्यकल्पितस्वस्तिकाकाररेखान्तर्गता भवेदिति सूक्ष्मोऽर्थः । मेषराशिगते रवौ, तथा सिमराशिगे रवौ शङ्कुच्छाया चतुरगुलप्रमाणा नेमिद्वयगा स्यात् । मकरस्थे रवावष्टाङ्गुला, मिथुनस्थे रवौ व्यङ्गुला, कुलीरस्थे रवी चतुरगुला, तुलास्थे रवी द्वयगुला, वृश्चिकस्थे रवी चतुरगुला, चापस्थे रवी षडङ्गुला, कुम्भत्थे च षडङ्गुला व्यक्ता भवेदिति च्छायाव्यतिनिर्णयक्रमो बोध्या सूक्ष्मदर्शिभिः ।। B.s.3
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy