SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ जिनचतुर्विंशतिका [श्री भूपाल कवि] श्रीलीलायतनं मही-कुल-गृहं कीर्ति-प्रमोदास्पदं वाग्देवी-रति-केतनं जय-रमा-क्रीडा-निधानं महत् । स स्यान्सर्व-महोत्सवैक-भवनं यः प्रार्थितार्थ-प्रदं प्रातः पश्यति कल्प-पादप-दल-च्छायं जिनांघ्रि-द्वयम् ।। शान्तं वपुः श्रवण-हारि वचचरित्र सर्वोपकारि तव देव ततः श्रतज्ञाः । संसार-मारव-महास्थल-रुन्द-सान्द्र च्छाया-महीरुह भवन्तमुपाश्रयन्ते ॥२॥ स्वामिन्नध विनिर्गतोऽस्मि जननी-गर्भान्ध-कूपोदरा दद्योद्घाटित-दृष्टिरस्मि फलवजन्मास्मि चाद्य स्फुटम् । वामद्राक्षमहं यदक्षय-पदानन्दाय लोक त्रयी नेत्रेन्दीवर-काननेन्दुममृत-स्य न्दि-प्रभा-चन्द्रिकम् ॥३॥ निःशेष-त्रिदशेन्द्र-शेखर-शिखा-त्न-प्रदीपावली. मान्द्रीभृत-मृगेन्द्र-विष्टर-तटी-माणिक्य-दीपावलिः । केयं श्रीः क च निःस्पृहत्वमिदमित्यहातिगस्त्वादशः ___ मर्व-ज्ञान-दशश्चरित्र-महिमा लोकेश लोकोत्तर ||४|| राज्य शासनकारि नाकपति यत्यक्तं तृणावज्ञया हेला-निर्दलित-त्रिलोक-महिमा यन्मोह-मल्लो जितः। लोकालोकमपि स्वरोध-मुकुरस्यान्तः कृतं मैपाश्चर्य-परम्परा जिनवर
SR No.010139
Book TitleSanatkumar Chavda Punyasmruti Granth
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages664
LanguageHindi
ClassificationSmruti_Granth
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy