________________
पूजा प्रारम्भ ॐ जय जय जय । नमोऽस्तु नमोऽस्तु नमोऽस्तु । णमो अरिहन्ताणं. णमो सिद्धाणं, णमो आइरियाणं, णमो उवमायाणं, णमो लोए सव्वसाहणं ॥ १ ॥
यो नम (Sri Rom) चत्तारि महलं-अरिहन्ता महलं, सिद्धा मगलं, साह महल केवलिपण्णत्तो धम्मो मंगलं । चत्तारिलोगुत्तमा-अरिहन्तालोगुत्तमा,सिहालोगुत्तमा, साइलोगुत्तमा, केलिपण्णनो धम्मोलोगुत्तमा। पत्तारिसरणं पजामि-अरिहन्ते सरणं पपज्जामि, सिले सरणं परजामि, साहसरणं पवज्जामि । केलिपपणत्तं धम्म सरणं पवजामि।। नमोऽहतेस्वाहा
समागी SIP पेर। अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा। ध्यायेत्वंचनमस्कारं सर्वपापैः प्रमुच्यते ॥ १ ॥ अपवित्रः पवित्रो का सपोवस्थां गतोऽपि वा।। यः स्मरेत्परमात्मानं स वायाभ्यन्तरे शुचिः ॥ २ ॥ अपराजित मन्त्रोऽयं सर्वविघ्न विनाशनः । रंगलेषु च सर्वेषु प्रथमं मंगलं मतः ॥ ३ ॥ एसो पञ्च गमोयारो सव्वपावप्पणासणो।