________________
जैन पूजा पाठ सग्रह
१८
मंगलाणं च सव्वेसिं पढस होइ मंगलं ॥ ४ ॥ अहमित्यक्षरं ब्रह्मवाचक परमेष्ठिनः । सिद्धचक्रस्य लद्वीजं सर्वतः प्रणमाम्यहं ॥ ५ ॥ कर्माष्टकविनिर्मक्तं मोक्षलक्ष्मीनिकेतनं । सम्यक्त्वादिगुणोपेतं सिद्धचक्रं नमाम्यहं ॥ ६ ॥ विघ्नौधाः प्रलयं यान्ति शाकिनी-भूत-पन्नगाः। विषो निर्विषतां याति स्तूयमाने जिनेश्वरे ॥७॥
इत्याशीर्वाद पुष्पाजलि क्षिपेत ।
पंच कल्याणक अर्थ उदकचन्दनतन्दुल पुष्पकैश्चरुसुदीपसुधूप फलार्धकः । धवलमंगलगानरवाकुले जिनगृह जिलनाथमहं यजे ॥ ॐ ही भगवान के गर्भजन्मतपज्ञाननिर्वाण पञ्च कल्याणकेभ्यो अर्घ्य निर्वामीति स्वाहा ।
पंच परमेष्ठी का अर्घ उदकचन्दनतन्दुल पुष्पकैश्चरुसुदीपसुधूरा फलार्यः । धवलसंगलगानरवाकुले जिनगृहे जिन इष्टमहं सजे ॥ ॐ ही श्री अरहन्ससिद्धाचार्योपाध्याय सर्वसाधुभ्यो अर्घ्य निर्वपामीति स्वाश ।
सहसनाम का अर्थ उदकचन्दनतन्दुल पुष्पकैश्चरुसुदीपसुधूप फलालैः । धवलसंगलगानरवाकुले जिनगृह जिननास अहं पझे।
ॐ ही श्री भगपजिनसहस्रनामेभ्यो अर्घ्य निर्वपामीति स्वाहा