________________
आभिः पुण्याभिरद्भिः परिमल-बहुलेनामुना चन्दनेन श्रीपयरमीभिः शुचि-सदकचयैरुद्दमैरेभिरुधैः । होरेभिनिवेद्यैर्मख-भवनमिमैर्दीपयद्धिः प्रदीपैः धूपैः प्रायोभिरेभिः पृथुभिरपि फलैरेभिरीशं यजामि ॥११॥ [ही त्रीपरमदेवाय नीअईत्परमेष्टिनेऽर्थ निर्वपामीति स्वाहा ।] दृगवनम्र-सुरनाथ-किरीट-कोटी
संलग्न रत्न-किरण-च्छवि-धूसराधिम् । प्रस्वेद-ताप-मल-मुक्तमपि प्रकटै
भक्त्या जलैर्जिनपति बहुधाऽभिपिञ्चे ॥१२॥ [*ही श्रीमन्तं भगवन्तं कृपालसन्तं वृपभादिमहावीरपर्यन्तचतुर्विशतितीर्थक्षरपरमदेवं आधानां आये जम्बूद्वीपे भरतक्षेत्रे आर्यखण्डे · .. नाम्नि नगरे मासानामुत्तमे मासे ... ."मासे ... पक्षे .. शुभदिने मुन्यार्यिका-श्रावकश्राविकाणां मकलकर्मक्षयार्थ जलेनाभिषिञ्चे नम ।] [इति पठित्वा जिनस्य जलाभिषेक कृत्वा उदकचन्दनेति लोकं
पठित्वा अध्यं समर्पयेत् ] उत्कृष्ट-वर्ण-नव-हेम-रसाभिगम
देह-प्रभा-वलय-संगम-लुप्त-दीप्तिम् । धागं घृतस्य शुभ-गन्ध-गुणानुमेयां
वन्देऽहतां मुरभि-संस्नपनोपयुक्ताम् ॥१३॥ [ॐ ह्रौं श्रीमन्तं भगवन्त इत्यादिमन्त्रं पठित्वा घृतेनाभिषिञ्चे
इति पठित्वा घृताभिपेकं कुर्यात् । ]