________________
ओं ही अग्रायगीयपूर्वाय जलं निर्वपामीति स्वाहा ।
(इसीप्रकार चंदनादि चढाना ) पदसप्ततिलक्षपदं श्रीमतीर्थकरान्तबलकथकम् । महयामि मलयजाद्यैः पुरुषीर्यानुप्रवादमिदम् ।। ओं ही वीर्यानुभवादपूर्वाय जलं निर्वपामीति स्वाहा ।
( इसीप्रकार चंदनादि चढाना ) वस्त्वस्तिनास्तिचेति प्ररूपकं षष्ठिलक्षपदविशदम्। अञ्चामि वञ्चितापत्तदस्तिनास्तिप्रवादमिदम् ॥ ओं -ही अस्तिनास्तिप्रवादपूर्वाय जलं निर्वपामीति स्वाहा ।
(इसीप्रकार चंदनादि चढाना ) अष्टज्ञानतदुद्गमहेत्वाधारप्ररूपकं प्रयजे । ज्ञानप्रवादपूर्व कोटिपदं हीनमेकेन ॥२९॥ ओं ही ज्ञानप्रवादपूर्वाय जलं निर्वपामीति स्वाहा ।
(इसीप्रकार चंदनादि चढाना ) वर्णस्थान दिख मुखजन्तुवचोगुप्तिसंस्कृतिप्रकटम्। सत्यप्रवादमर्चे षट्पदयुतकोटिपदसुमितम्॥३०॥ ओं न्हीं सत्यमवादपूर्वाय जलं निर्वपामीति स्वाहा ॥
(इसीप्रकार चंदनादि चढाना ) ज्ञानाद्यात्मककर्तृत्वादियुतात्मस्वरूपकथकमिमम्। आत्मप्रवादमर्चे पारातिकोटपदसुपदम् ॥३१॥