________________
आ ही आत्मप्रवादपूर्वाय जलं निर्वपामीति स्वाहा।
( इसीप्रकार चंदनादि चढ़ाना ) बन्धोदयोपशमनोदीरणनिर्जरणमपि च कर्मततेः। कर्मप्रवादमर्चे अशीतिलक्षाग्रकोटिपदम् ॥ ३२ ॥ ओं ही कर्मप्रवादपूर्वाय जलं निर्वपार्माति स्वाहा ।
( इसीप्रकार चंदनादि चढाना ) प्रत्याख्यानं द्रव्ये पर्याये चापि यत्र निश्चलनम् । प्रत्याख्यानमिहार्वे तत्सततं चतुरशीतिलक्षपदम् ।। ओं न्हीं प्रत्याख्यानपूर्वाय जलं निर्वपामीति स्वाहा ।
(इसीप्रकार चंदनादि चढाना ) पञ्च च सप्त च गुरवः क्षुद्रा विद्याश्च यत्र शतसंख्याः दशलक्षपदं कोट्या महविद्यानुप्रवादमिदम् ॥ ओं ही विधानुमवादपूर्वाय जलं निवेषामीति स्वाहा ।
(इमीप्रकार चंदनादि चढाना ) अर्हच्चत्रयादिशुभव्यावर्णनमत्र यत्र पूज्यमिदम् । षड्डिशतिकोटिपदं कल्याणं नाम तत्सुधियाम् ॥ ओं ही कल्याणपूर्वाय जलं निर्वपामीति स्वाहा ।
(इसीप्रकार चंदनादि चढाना) अष्टाङ्गवैद्यविद्या गारुडविद्या च मन्त्रतन्त्रगता। प्राणावायं च यजे दशकोटिपदं त्रिकोटिपदम् ॥