________________
२९
पदत्रिशलक्षपदा चन्द्रप्रज्ञप्तिरिज्येत ॥ १७ ॥ ॐ ह्रीं चन्द्रये जलं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना )
त्रिसहसलक्षपञ्चकपदकलिताललितशब्दसुविचित्रा सूर्यायुरादिकथिका सूर्यप्रज्ञप्तिरच्र्येत ॥ १८ ॥ ओं ह्रीं सूर्यप्रज्ञप्तये जलं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना ) लक्षत्रयं सपादं सुपदानां यत्र जिनवरोद्दिष्टम् । तदर्णनाच जम्बूद्वीपप्रज्ञप्तिरर्खेत ॥ १९ ॥ ओ ह्रीं जम्बूद्वीपप्रज्ञप्तये जलं निर्वपामीति स्वाहा | ( इसीप्रकार चंदनादि चढाना )
द्वापञ्चाशलक्षा पत्रिंशत्पदसहस्रयुक्तियुता । सर्वपाधिगता प्रज्ञप्तिद्वैपसागरीज्या मे ॥ २० ॥ ओं ह्रीं द्वीपसागरप्रज्ञप्तये जलं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना )
पदचतुरशीतिलक्षा पट्त्रिंशत्पदसहस्रसम्मिलिता । षड्द्रव्यरूपिताद्या व्याख्याप्रज्ञप्तिरिह पूज्या ||२१|| ओं ह्रीं व्याख्याप्रज्ञप्तये जलं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना )