________________
बनारसीविलासः
स्मरक्रोधाद्यारीन्दलय कलय प्राणिषु दयां
जिनोतं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् ॥ हरिगीता छन्द |
जो रे साथ त्रिकाल सुमरण, जाम जगयश विस्तरे । जो सुने परमानहि सुरुचिमों, नीत माग्ग पग धेरै ॥ जो निरख दीन दया प्रभु, कामक्रोधादिक रे । जो धन सप्तसुत खरचे. ताहि शिवपति बेरे ॥ ९४ ॥ शार्दूलविक्रीडित | कृत्वाहपदपूजनं यतिजनं नत्वा विदित्वागमं
हित्वा धर्मकर्मठधियां पात्रेषु दत्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुगं जित्वान्नराविजं
स्मृत्वा पञ्चनमस्त्रियां कुरु करोडस्थमिटं सुखम् ॥
४९
वस्तु छन् ।
देव पूजहि देव पूजहिं नहि गुरु सेव | परमागमरुचि धहि नजहि दुष्टगत तनक्षण | गुणि संगति आदर करहि त्याग दुमन भक्षण || देहि सुपात्रहि दान नित जैसे पंचनवकार | ये करनी जे आचरहिं ने पांव भवपार || ९५ ॥ हारिणी । प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदराभ्युदयजननी यानि स्फीति यथा गुणसन्ततिः । कलयति यथा वृद्धि धर्मः कुकर्महतिक्षमः
कुशलसुलभ न्याय्ये कार्य तथा पथि वर्तनम् ॥ ९९६ ॥