________________
जैन ग्रन्थरत्नाकरे
दारिद्र्यं न तमीक्षते न भजते दौर्भाग्यमालम्बते नाकीर्तिर्न पराभवोऽभिलपते न व्याधिरास्कन्दति । दैन्यं नाद्रियते दुनोति न दरः क्लिश्नन्ति नैवापदः पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम् ॥७८॥ पदपद ।
सो दरिद्र दल महि; ताहि दुर्भाग न गंज हि । सो न लहै अपमानः सु तो विपदा भयभंजहि ॥ तिहि न कोई दुख देहि . तासु तन व्याधि न बढइ 1 ताहि कुवश परहरहि, सुमुख दीनता न कट्टई ॥ सो लहहि उच्चपदजगत महँ, अब अनरथ नामहि सरख । कहै कुँवरपाल सो धन्य नर, जो सुर्खेत बोंब दरव ॥७८॥ लक्ष्मीः कामयते मतिर्मृगयते कीर्तिस्तमालोकते
४०
प्रीतिचुम्वति सेवते सुभगता नीरोगतालिङ्गति । श्रेयः संहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थितिमुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थं निजम् ॥ घनाक्षरी ।
ताहिको सुबुद्धि बरे रमा नाकी चाह करे, चंदन सरूप हो सुयश ताहि चर । सहज सुहाग पार्श्वे सुरंग समीप आवै,
बार बार मुकति रमनि ताहि अरचे || ताहिके शरीरकों अलिंगति अरोगताई, मंगल करे मिलाई प्रीत करें परचे