________________
३७
सुविद्धजनानां सुराधीशमान
समस्त शुभ वस्तु नैतत्समानम् । चिदानन्दशुद्धात्मसद्धधानतारं
श्रुतस्कन्धमीडे त्रिलोकेकसारम् ॥५॥ अमुष्यार्चया शत्रवो यान्ति नाशं
समाप्रोति चानन्तमत्रापि ना शम् । किमन्येन वाग्जालवादेन वारं
श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥६॥ प्रचण्डापि किं डाकिनी शाकिनीयं
विधत्ते भयं ऋरकर्माविनेयम् । ग्रहः पीडयत्यत्र भक्तिप्रकार
श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥७॥ सुक्न्ध्यापि नारी लभेतात्मजातं
न दुर्भिक्षमारीतिकोपात्मघातम् । निरीक्षेत जन्तुः स्मृतेरस्य चारं
श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥ ८॥ निमजोज्वले स्वधुनीनां जले त्वं
किमेषि त्रिनेत्रादिकेष्ट्या महत्त्वम् ।