________________
३८
विनैतं न चानोषि संसारपारं श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥ ९ ॥
अघार्कप्रतापेन चेत्पीडितात्मा फलार्थी च पीयूषपानेच्छुकात्मा । अरे दुर्मते मुञ्च मिथ्याविचारं
श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥ १० ॥
सुदेवेन्द्रकीर्त्तिश्व विद्यादिनन्दी
गरीयान् गुरुर्मेऽर्हदादिप्रवन्दी | तयोर्विद्धि मां मूलसङ्के कुमारं श्रुतस्कन्धमीडे त्रिलोकेकसारम् ॥ ११ ॥
घत्ता ।
सम्यक्त्वसु रत्नंस द्वतयत्नं सकलजन्तुकरुणाकरणम् श्रुतसागरमेतं भजत समेतं निखिलजगत्परितः
शरणम् ।। १२ ।। ओं -हीं श्रीश्रुतस्कन्धाय प्रक्षीणकर्मबन्धाय महार्घ्यं निर्वपा मीति स्वाहा । ओं नहीं श्रीं वद वद वाग्वादिने भगवति सरस्वति -हीं नमः) ( अयं जाप्यमन्त्रः अष्टोत्तरशतं एकविंशतिर्वा नव वा जपेत् । )