________________
तस्मै चार्य्यमनमुक्तिपदवीदीपायसिद्धिश्रिये॥ ओं ही चतुर्दशप्रकीर्णकेभ्यो जलं निर्वपामीति स्वाहा ॥४९।।
( इसीप्रकार चंदनादि चढाना)
अथ जयमाला। गुणरत्ननिधानं कृतिसन्मानं सकलविमलकेवल सदृशम् । श्रुतममलमुदारं त्रिभुवनसारं संस्तवीमि
विनयादनिशम् ॥ जिनेन्द्रस्य वार्जातसंजातमर्थ
समुद्योतयन्तं समुद्घ समर्थम् । समेयाक्षरं चाप्यमेयार्थभारं _श्रुतस्कन्धर्माडे त्रिलोकैकसारम् ॥ २॥ फलं सद्रतानां तपःसन्ततीनां
सुनिषणं भूषणं हृद्यतीनाम् । महातीर्थभूतं प्रपूतावतारं
श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥३॥ महाश्वभ्रपाते करालम्बदानं
सतां केवलज्ञानसम्पनिदानम् । विमुक्त्यङ्गनाकण्ठशृङ्गारहारं
श्रुतस्कन्धडे त्रिलोकैकसारम् ॥ ४॥