________________
श्रात्मनुशासनतिलक
अन्तभागः
इति श्रीपरमागमिकभट्टारक- श्रीनेमिचन्द्रविरचित-षद्रव्यसंग्रहे श्रीप्रभा
चन्द्रदेव कृतसंक्षेपटिप्पणकं समाप्तम् ॥
१३५. पंचास्तिकाय प्रदीप ( प्रभाचन्द्राचार्य ) आदिभाग. -
२०१
प्रणम्य पादाम्बुरुहाणि भक्त्या, मनोवचः कायकृदाहंदीशां । प्रवम्यथास्यांगविचारसूत्री, स्फुटीकृते टिप्पणकं विशिष्टम् ॥१॥ अथ श्रीकुमारनन्दिशिप्यः श्रीशिवकुमार महाराजाद्यन्तेवासिनां सम्बोधनपराः विलोकितपूर्वविदेहश्रीसीमंधरस्वामि तीर्थकर परमदेवाः पञ्चास्तिकाय-सत्व- नवपदार्थप्रतिपादनपराः नास्तिकत्वनिराशाय शिष्टाचारप्रतिपालनाय पुण्यप्राप्ति-निर्विघ्न [प्रन्यसमाप्यर्थ] चाभिमत देवतानमस्कारसूत्रं श्रीमत्कुन्दकुन्दाचार्या प्राहु:
―
अन्तभाग:
इति पण्डित श्रीप्रभाचन्द्रविरचिते पंचास्तिकायप्रदीपे मोक्षमार्गravat चूलिकाधिकारः समाप्तः ।
सन्मार्गतत्त्वविविधार्थमणिप्रकाशः । श्रीमत्प्रभेन्दुरचितोनविदन्तरर्थः (१) ॥ १ ॥ ज्योतिप्रभाप्रहतमोहमहान्धकार;
पंचास्तिकाय भुवने ज्वलति प्रदीपः ॥ २ ॥ १३६. भास्मानुशासन तिलक ( प्रभाचन्द्राचार्य ) आदिभाग :--
वीरं प्रणम्य भव-वारिनिधिप्रपोत मुद्योतिताऽखिलपदार्थमनल्पपुष्यम् । निर्वाणमार्गमनवद्यगुणप्रबन्धमात्मानुशासनमहं प्रवरं प्रवच्ये ॥१॥
:
बृहद्धर्मभ्रातुल्लोकसेनस्य विषयव्यामुग्धबुद्ध े संबोधनव्याजेन सर्वोपकारकं सम्मार्गसुपदर्शयितुकामो गुणभद्रदेवो निर्विघ्नतः शास्त्रपरिसमाप्त्यादिकं फलमभिलषद्मभिष्टदेवताविशेषं नमस्कुर्वाणो लक्ष्मीस्याद्याह