________________
roatfare-वृत्ति
सुतृड्रोगमलादिदोषविमुखाः श्रीमज्जिनेन्द्राधिपाः, सम्यक्त्वादि-गुणाष्टकेरनुपमाः सिद्धा विशुद्धाः सदा । पंचाचार-परायणादि-सुगुराख्याताश्च सत्साधवो, हिंस (भाव-विकार वर्जित नृपाः कुर्वन्तु वो मंगलम् ॥६२॥ श्रीवर्मा नृपराजपूजितपदोदेवस्ततः श्रीधरः, षट्खंडाधिपतिर्महासुरपतिः श्रीपद्मनाभो नृपः । सत्सामर्थ्यमहोदयाद्भुतसुखी सर्वार्थसिद्धीश्वर
चन्द्र ेशः कुरुताच्छिवं शिववधूयुक्तः सदा वश्वनः ॥६३॥
भूपा भवन्तु बलिनः प्रबलेन यौधे शांताः प्रजाश्च कलिकालकला-विनष्टाः । विद्या- विनोद - विशदा-मगुणा. स्वयं वा व्याख्यानवर्तिनि तमीशपतेः पुराणे ॥ ६४ पठकः पाठकश्वास्य वक्ता श्रोता च भाविकः ।
१६६
विस्तारकः शिवं लेभे भुक्त्वेंद्रादि-सुखं महत् ॥६५
इत्यष्टमजिन- पुराण-संग्रहे श्रीमत्पग्रहरि - शिवाभिराम (मा) वनिपसूनूकृतौ भगवनिर्वाणगमनांतमंगलाचरण-कविसमुत्पत्ति-निरूपणाख्याभिधानः सप्तविंश
तिमः सर्गः ॥ २७॥
१३३ - शब्दार्णव चन्द्रिका - वृत्ति ( सोमदेव ) आदिभागः
श्रीपूज्यपादममलं गुणनन्दिदेवं, सोमामरवतिप-पूजित-पादयुग्मम् । सिद्ध ं समुन्नतपदं वृषभं जिनेन्द्र, सच्छ्दलक्षणमहं विनमामि वीरम् ॥ १॥ श्री मूलसंघजलजप्रतिबोधभानो, र्मेघेन्दुदीक्षित-भुजगसुधाकरस्य । राद्धान्ततोयनिधिवृद्धिकरस्य वृत्ति, रेमे हरों दु-यतये वरदीक्षिताय ॥२॥
अन्तभागः
श्री सोमदेवयति निर्मितमादधाति, यानीः प्रतीत- गुरणनन्दित शब्दवाऔँ । सेयं सतामम चेतसि विस्फुरन्ती, वृत्तिः सदा नुतपदा परिवर्तिषीष्ट ॥१॥ स्वस्ति श्रीकोल्लापुर देशान्तर्धर्व्याजु रिकामहास्थान युधिष्ठिरावतारमहामण्डलेश्वर गंडरादित्यदेवनिर्मापि तत्रिभुवनतिलकजिनालये
――