________________
होलीरेणुकाचरित्र-प्रशस्ति बहुग्राणकृष्णदा सम्य क्षत्रियान्वयसन्मणेः । महौजमौ कुमागै स्त राजसिहऽमराऽभिधौ ॥२३॥ भीमाद्याह्वाननात्तत्राकार्य श्रीहेमकीर्तयः ।
यं पट्टे स्थापयामासूरत्नेन्दु मघमादरात ॥२४॥ ' 'तेनेदं चरित वणिजेमराज प्रसादतः।।
वादिचन्द्रानुभावाचाऽऽचन्द्रार्क जयताच्चिरं ॥२५॥ एकोऽपि सिहसदृशस्सकलावनीशो हत्वा पितुर्वधकृतो नरक प्रपद्य । दुःखं प्रभुज्य बहुधा भरतेऽत्र तस्मान्निगत्य तीर्थपदभाग्भविताऽस्तु सिद्धय २६ __इति श्रीसुभौमचरित्रे सूरिश्रीसकलचन्द्रानुचर-भट्टारकश्रीरतनचन्द्र-विरचिते विवुधश्रीनेजपालसाहाय्यसापेक्ष्ये श्रीखण्डेलवालान्वयपट्टणिगोत्राम्बरादित्य श्रेष्ठिश्रीहेमराजनामाकिते सुभौमनरकप्राप्तिवर्णनो नाम सप्तमसर्गः।
४५. होलीरेणुकाचरित्र (पं० जिनदास) आदिभाग:--
श्रीसर्वश नाभिसूनु जिनेन्द्र भक्त्या वंदे मोहवल्ली-गजेन्द्र । स्वात्मज्ञानैः सदशीभूतखेन्द्र लक्ष्म्या युक्तं कामपद्मद्विजेन्द्र ॥१॥ सद्धर्माणा कल्पवल्ली कवीना भूयो नत्वा शारदां पारदा च । संसागब्धभंव्यलोकानुकुला नित्या वंद्या दायिनी सन्मतेश्च ॥२॥ सवै: ससुता चन्द्रमुरन्ट नागेन्द्रायः संनुता पूजिता च । मत्यल्लोक चक्रिमुख्यैः किमुक्तं प्राज्येना- वाचयाऽगोचरां च ॥३॥ 'सत्याचारान गौतमादीन् गुरूश्च मद्धर्माणा मंगलाना च दातृन् । वक्ष्ये होलीपर्व धूलेश्च पर्व सम्यग्दृष्टेनिग्मलत्वाय स्वस्य ॥४॥
ललितकीर्तिमुनीश्वर नोदितस्तदपि सच्चरितं रचयाम्यहम् । न हि कथं समुदेति कलंकयुक् शशधरो विमले गगमाङ्गणे
॥