________________
जैनग्रन्थ- प्रशस्तिसग्रह
इति श्रीजयाङ्क जयनाम्नि पुराणे भहारक- श्रीपद्मनंदि-गुरूपदेशाद्ब्रह्मकामराजविरचिते पडितजीवराजसाहाय्यात् त्रयोदशमः सर्गः ।
४२
३२. कार्तिकेयानुप्रेक्षा- टीका ( भ० शुभचन्द्र ) आदिभाग :
शुभचंद्र जिनं नत्वाऽनंतानतगुणार्णवम् । कार्तिकेयानुप्रेक्षाष्टीका वक्ष्ये शुभश्रिये ॥१॥
अन्तभाग:
श्रीमूलसंघेऽजनि नन्दिसंघो वरो बलात्कारगणः प्रसिद्धः । श्रीकुंदकुंदा वरसूरिवर्यो विभाति भाभूषणभूषिताः ॥२॥ तदन्वये श्रीमुनिपद्मनन्दी ततोऽभवच्छीसकलादिकीर्तिः । तत्पट्टधारी भुवनादिकीर्तिः श्रीज्ञानभूपो वरचित्तभूषः ||३|| तदन्वये श्रीविजयादिकीर्तिस्तत्पष्डधारी शुभचंद्र देवः । तेनेयमाकारि विशुद्धटीका श्रीमत्सुमत्यादि सुकीर्तिकीतिः ॥४॥ सूरिश्रीशुभचद्रेण वादि- पर्वत-बज्रिणा | त्रिविद्येनानुप्रेक्षाया वृत्तिर्विरचिता वरा ||५||
श्रीमद्विक्रमभूपतेः परिमिते वर्षे शते षोडशे
माघे मासि दशावन्हिसहिते (१६१३) ख्याते दशम्यां तिथौ । श्रीमच्छी म हिसार-सारनगरे चैत्यालये श्रीगुरोः श्रीमच्छीशुभ चंद्र देव विहिता टीका सदा नन्दतु ||६|| वर्णिश्री क्षेमचंद्रेण विनयेन कृतप्रार्थना । शुभचद्रगुरो स्वामिन् कुरु टीका मनोहरा ||७|| तेन श्री शुभचन्द्रेण त्रैविद्येन गणेशिना । कार्तिकेयानुप्रेक्षाया वृत्तिर्विरचिता वरा ||८|| तथा साधुसुमत्यादिकीर्तिना कृतप्रार्थना । सार्थीकृता समर्थेन शुभचन्द्रेण सूरिया ||६||