SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ . . . . . .जैन नौखिक एम्-धनभित्रादि सावदर्शनादि बा, अनिष्टय-शौम्याडि कर्माणिया। . विपर्ययो दुस्खम् ॥ प्र० ६२४ ॥ आत्मनः क्रमिकविशुद्धिषुणस्थानम् ॥ ०१॥ कर्मक्षयोपशमादिजन्या क्रमेण गुणाविर्भावरूपा विशुद्धिः गुणस्थानम् । तब सिरिसौषसोपानपंकिकल्पम्। मिभ्यासास्वदनसम्यग्मिनाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताऽप्रमत्तसंयतनिवृत्त्वनिवृत्तिवादरसूक्ष्मसंपरायोपशान्तक्षीणमोहसयोम्ययोगिकेवलिनः ॥ ७० ८२ ॥ मिथ्यादिभ्यश्चतुभ्यः दृष्टिशन्दो योज्यः। तत्र मिथ्याहटेर्दर्शनमोहक्षयोपशमादिजन्या विशुद्धि-मिथ्यादृष्टिगुणस्थानम्। प्रमादासबयुको मुनिः-प्रमत्संयतः । निवृत्तिप्रधानो बादरः स्थूलकषायो यस्य स निवृत्तिबादरः। एवमनिवृत्तिबावरः। सहमः कषायः सूदमसंपरायः। शेष स्पष्टम् । एतेषु प्रथमम्-अनाद्यनन्तम् , अनादिसान्तम् , सादि सान्तश्च । द्वितीयं षडावलिका स्थितिकम् । चतुर्थ साधिकत्रयस्त्रिंशत्सागरमितम्। पञ्चमपत्रयोदशानि देशोनपूर्वकोटिस्थितिकानि । चतुर्दशं पच हस्वादरोच्चारसमात्रम् । शेषाणां जघन्या च सर्वेषामन्तर्मुहुर्ता स्थितिः । तत्वं वस्वाशंवा मिथ्या श्रद्दधानो मिध्यादृष्टिः ॥३०३॥ तत्त्वं मिथ्यात्वीति यावत् । विपरीत ध्यपेक्षयव जीवो मिथ्यादृष्टिः स्यात्, न तु अवशिष्टाऽविपरीत दृष्टयपेक्षया। मिथ्यादृष्टौ मनुष्यपश्वादिप्रतिपचिरविपरीता समस्त्येवेति तद् गुणस्थानमुक्तम् , किच नास्त्येताह १ क्रमेण विधि मिकविशुद्धिः। २- हि बादरसंगरावस्व मोहमतिरूपस्य स्वल्पापि निवृत्ति विवक्षा वयात माषाम्रेन परिगणितेति निवृत्तिवावरगुणस्थानम् । --अब स्वल्पापि बादरकषायस्यानिवृत्तिः विवक्षावशात् प्राधान्येन परिग पितेति अनिवृतिवारगुणस्थानम् । ४-माया स्पपेक्षवा ससमाद् एकावयपर्वन्तान गुणस्थानाना जघन्या स्थितिरेकतामपिश्यपि। ...
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy