SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्व उपाया:-यवस्था-कोदम्बिकी, सामाजिक, राष्ट्रिया अन्ताराट्रिया बेति बहुविधा । ते च लोकधर्म:-लौकिको व्यवहार इत्युच्यते। भागमेऽपि तथा दर्शनात् , यथा 'गामघम्मे, नगरपम्मे, रहधम्मे, कुलधम्मे, गणधम्मे इत्यादि। लोकधर्मेऽपि कचिदहिसादीनामाचरणं मवति, तदपेक्षयाऽनेन धर्मस्य भिन्नता न विभावनीया, किन्तु भोगोपवधंकवस्तु व्यवहारापेक्षपेत्र । लौकिकोऽभ्युदयो धर्मानुषङ्गिकः ।। प्र० ॥३०॥ लौकिकोऽभ्युदया-कुलबलवपुर्विभवैश्वर्यपन्त्रतन्त्रादिविषया सांसारिकी समृद्धिः अहंदुपदेशमाझा ॥३०॥३१ ॥ अहंता तीर्थकराणामात्मशुद्धि-उपायभूतः-उपदेश आशा इत्यभिधीयते । पत्राशा तभैव धर्मः। अहंता सकलदोषाऽकलंकितोपदेशलान्न खलु धर्मस्सदाशां व्यभिचरति। सर्वभूतेषु संयमा अहिंसा ॥३०६१ ॥ असत्प्रवृत्तिनिरोधः अनुदूजनं वा संयमः, मैत्रीति यावत् । . हिंसादेरनिवृत्तिरसंयमः ॥ ०६।१५।। हिंसाऽनृतस्तेयामापरिग्रहाणामनिवृतिरसंघम उच्यते, सपापप्रतेरप्रस्थाख्यानमिति यावत् । .. तविरति संवमः ॥ १६ हिंसाविरतिः संयमः। रागद्वेषपरिषतिमाहः। असंयमसुखामियाबो रागः ॥३० ६१२॥ असंयममयस्य सुखस्याभिक्षिणम् -रागोऽभिधीयते । दुम्सामिप्रायो द्वेष ॥ १३॥ रागराहित्यं माध्यस्थ्यम् ॥१० ॥ माध्यस्थ्यम्, उपेक्षा, औदासिन्यम् , समतेति पर्याया। स्टसंयोगाऽनिष्टनिराहार सुखम् ॥ . .. या• स्या. . . . -
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy